Return to Video

Sanskrit Language Teaching Through Video -- Part 1

  • 0:31 - 0:34
    Saṁskṛt is the mother of all Indian languages.
  • 0:34 - 0:41
    The knowledge of the Vedas, Vedanta, Upaniśads, Purāṇas
    and other scriptures are available mainly in Saṁskṛt.
  • 0:41 - 0:47
    The immensity of Indian culture and the vastness of its
    broad-minded thoughts are the contribution of Saṁskṛt.
  • 0:47 - 0:52
    In today’s modern age, the importance of Saṁskṛt has been established.
  • 0:53 - 1:01
    Various organisations are promoting Saṁskṛt as the
    main language for programming computers.
  • 1:01 - 1:04
    Saṁskṛt has been proven to be a scientific language.
  • 1:05 - 1:11
    In today’s world it is important that every Indian
    acquires the knowledge of Saṁskṛt.
  • 1:12 - 1:18
    As we all know, Saṁskṛt is more divine
    and sweeter than other languages.
  • 1:19 - 1:24
    This language is ancient but it is being used even today.
  • 1:24 - 1:29
    We can use Saṁskṛt very easily in our daily lives.
  • 1:29 - 1:33
    Conversing in Saṁskṛt is even more easy.
  • 1:33 - 1:37
    You can also use Saṁskṛt with just a little effort.
  • 1:38 - 1:41
    So come, let us learn Saṁskṛt together.
  • 1:41 - 1:45
    I extend a hearty welcome to all of you.
  • 1:46 - 1:50
    In any language, conversation begins with introductions.
  • 1:50 - 1:56
    Today we shall learn how introductions are made in Saṁskṛt.
  • 2:01 - 2:04
    namo namaḥ (Greetings)
  • 2:04 - 2:05
    sarveṣāṁ svāgataṁ. (Welcome to all)
  • 2:07 - 2:10
    saṁskṛtaṁ atyantaṁ saralā bhāṣā (Saṁskṛṭ is a very easy language)
  • 2:11 - 2:15
    saṁskṛtena saṁbhāṣaṇaṁ itopi saralaṁ (Saṁskṛṭ conversation is even easier)
  • 2:16 - 2:19
    vayaṁ sarve api svalpena prayatnena (All of us, with a little effort)
  • 2:20 - 2:24
    nitya jīvane saṁskṛtasya upayogaṁ kartuṁ śaknumaḥ (can use Saṁskṛṭ in our daily lives)
  • 2:25 - 2:26
    āgacchantu. (Come)
  • 2:26 - 2:30
    vayaṁ idānīm saṁskṛta saṁbhāṣaṇasya abhyāsaṁ kurmaḥ (Let’s practise Saṁskṛṭ conversation)
  • 2:32 - 2:41
    mama nāma viśvāsaḥ (my name is Viśvāsa)
  • 2:41 - 2:44
    bhavataḥ nāma kiṁ? (what is your name?)
  • 2:44 - 2:46
    mama nāma udayanaḥ (my name is Udayana)
  • 2:47 - 2:47
    uttamaṁ (excellent)
  • 2:47 - 2:50
    mama nāma viśvāsaḥ (my name is Viśvāsa)
  • 2:50 - 2:52
    bhavataḥ nāma kiṁ? (what is your name?)
  • 2:52 - 2:55
    mama nāma śreyaśaḥ (my name is Śreyaśa)
  • 2:55 - 2:57
    bhavataḥ nāma kiṁ? (what is your name?)
  • 2:57 - 2:59
    mama nāma śaśidharaḥ (my name is Śaśidhara)
  • 2:59 - 3:00
    uttamaṁ (excellent)
  • 3:00 - 3:02
    mama nāma viśvāsaḥ (my name is Viśvāsa)
  • 3:03 - 3:05
    bhavatyāḥ nāma kiṁ? (what is your name?)
  • 3:06 - 3:07
    mama nāma priyā (my name is Priyā)
  • 3:08 - 3:09
    bhavatyāḥ nāma kiṁ? (what is your name?)
  • 3:10 - 3:12
    mama nāma śāntalā (my name is Śāntalā)
  • 3:12 - 3:14
    mama nāma śrīlakṣmīḥ (my name is Śrīlakṣmī)
  • 3:14 - 3:16
    bhavataḥ nāma kiṁ? (what is your name?)
  • 3:16 - 3:17
    mama nāma sudhīraḥ (my name is Sudhīra)
  • 3:18 - 3:20
    mama nāma giridharaḥ (my name is Giridhara)
  • 3:20 - 3:22
    mama nāma praśāntaḥ (my name is Praśānta)
  • 3:23 - 3:25
    bhavatyāḥ nāma kiṁ? (what is your name?)
  • 3:25 - 3:26
    mama nāma gītā (my name is Gītā)
  • 3:26 - 3:28
    mama nāma candrikā (my name is Candrikā)
  • 3:28 - 3:29
    mama nāma mahādevī (my name is Mahādevī)
  • 3:30 - 3:32
    bhavataḥ nāma kiṁ? (what is your name?)
  • 3:32 - 3:33
    mama nāma mañjunātaḥ (my name is Mañjunāta)
  • 3:34 - 3:36
    mama nāma induśekharaḥ (my name is Induśekhara)
  • 3:36 - 3:38
    mama nāma yatīśaḥ (my name is Yatīśa)
  • 3:38 - 3:42
    utthiṣṭhatu (stand up)
  • 3:42 - 3:46
    pṛcchatu (ask) bhavataḥ nāma kiṁ? (what is your name?)
  • 3:46 - 3:48
    bhavataḥ nāma kiṁ? (what is your name?)
  • 3:48 - 3:50
    mama nāma śaśidharaḥ (my name is Śaśidhara)
  • 3:51 - 3:52
    bhavataḥ nāma kiṁ? (what is your name?)
  • 3:52 - 3:54
    mama nāma udayanaḥ (my name is Udayana)
  • 3:55 - 3:55
    uttamaṁ (excellent)
  • 3:55 - 3:56
    upaviśatu (sit down)
  • 4:00 - 4:01
    bhavataḥ nāma kiṁ? (what is your name?)
  • 4:01 - 4:02
    mama nāma praśāntaḥ (my name is Praśānta)
  • 4:03 - 4:04
    bhavataḥ nāma kiṁ? (what is your name?)
  • 4:04 - 4:06
    mama nāma sudhīraḥ (my name is Sudhīra)
  • 4:08 - 4:11
    utthiṣṭhatu (stand up)
  • 4:11 - 4:14
    pṛcchatu (ask) bhavatyāḥ nāma kiṁ? (what is your name?)
  • 4:14 - 4:16
    bhavatyāḥ nāma kiṁ? (what is your name?)
  • 4:16 - 4:18
    mama nāma śrīlakṣmīḥ (my name is Śrīlakṣmī)
  • 4:18 - 4:19
    bhavatyāḥ nāma kiṁ? (what is your name?)
  • 4:19 - 4:20
    mama nāma priyā (my name is Priyā)
  • 4:21 - 4:22
    uttamaṁ (excellent)
  • 4:23 - 4:25
    utthiṣṭhatu (stand up)
  • 4:25 - 4:26
    pṛcchatu (ask)
  • 4:26 - 4:28
    bhavatyāḥ nāma kiṁ? (what is your name?)
  • 4:28 - 4:30
    mama nāma paṅkajā (my name is Paṅkajā)
  • 4:30 - 4:31
    bhavatyāḥ nāma kiṁ? (what is your name?)
  • 4:31 - 4:33
    mama nāma rājalakṣmīḥ (my name is Rājalakṣmī)
  • 4:33 - 4:35
    bahu samīcīnaṁ )very good)
  • 4:35 - 4:37
    bhavataḥ nāma kiṁ? (what is your name?)
  • 4:37 - 4:39
    mama nāma udayanaḥ (my name is Udayana)
  • 4:40 - 4:41
    bhavatyāḥ nāma kiṁ? (what is your name?)
  • 4:42 - 4:43
    mama nāma priyā (my name is Priyā)
  • 4:44 - 4:45
    bhavataḥ nāma kiṁ? (what is your name?)
  • 4:45 - 4:47
    mama nāma sudhīraḥ (my name is Sudhīra)
  • 4:47 - 4:49
    bhavatyāḥ nāma kiṁ? (what is your name?)
  • 4:49 - 4:50
    mama nāma gītā (my name is Gītā)
  • 4:51 - 4:52
    bhavataḥ nāma
  • 4:52 - 4:54
    bhavatyāḥ nāma
  • 4:55 - 4:58
    utthiṣṭhatu (stand up)
  • 4:58 - 4:59
    pṛcchatu (ask) bhavatyāḥ nāma kiṁ? (what is your name?)
  • 5:01 - 5:02
    bhavatyāḥ nāma kiṁ? (what is your name?)
  • 5:03 - 5:04
    mama nāma priyā (my name is Priyā)
  • 5:05 - 5:08
    bhavataḥ nāma kiṁ? (what is your name?)
  • 5:08 - 5:09
    mama nāma udayanaḥ (my name is Udayana)
  • 5:09 - 5:11
    uttamaṁ (excellent)
  • 5:14 - 5:16
    pṛcchatu (ask)
  • 5:16 - 5:17
    bhavatyāḥ nāma kiṁ? (what is your name?)
  • 5:17 - 5:18
    mama nāma gītā (my name is Gītā)
  • 5:19 - 5:20
    bhavataḥ nāma kiṁ? (what is your name?)
  • 5:21 - 5:22
    mama nāma sudhīraḥ (my name is Sudhīra)
  • 5:23 - 5:24
    uttamaṁ (excellent)
  • 5:24 - 5:27
    bhavataḥ nāma śaśidharaḥ (your name is Śaśidhara)
  • 5:28 - 5:30
    mama nāma kiṁ? (what is my name?)
  • 5:30 - 5:32
    bhavataḥ nāma viśvāsaḥ (your name is Viśvāsa)
  • 5:33 - 5:35
    mama nāma kiṁ? (what is my name?)
  • 5:35 - 5:38
    bhavataḥ nāma viśvāsaḥ (your name is Viśvāsa)
  • 5:39 - 5:42
    saṁskṛtena kathaṁ paricayaḥ karaṇīyaḥ (how to introduce in Saṁskṛta)
  • 5:42 - 5:44
    iti bhavantaḥ jñatavantaḥ (you have all understood)
  • 5:45 - 5:53
    You will have understood by now that to ask a male, we say “bhavataḥ nāma kiṁ?”.
  • 5:54 - 6:02
    When asking a female the same question we say “bhavatyāḥ nāma kiṁ?”
  • 6:02 - 6:10
    To answer this question, say “mama nāma” and your name.
  • 6:10 - 6:16
    Now I ask one of the men among you, “bhavataḥ nāma kiṁ?”.
  • 6:19 - 6:20
    Very good.
  • 6:21 - 6:26
    Now I ask one of the women among you, “bhavatyāḥ nāma kiṁ?”.
  • 6:29 - 6:30
    Very nice.
  • 6:30 - 6:31
    Now, we'll move ahead.
  • 6:32 - 6:33
    utthiṣṭhatu (stand up)
  • 6:34 - 6:34
    āgacchatu (come here)
  • 6:35 - 6:36
    utthiṣṭhatu (stand up)
  • 6:36 - 6:36
    āgacchatu (come here)
  • 6:43 - 6:49
    saḥ udayanaḥ (he is Udayana)
  • 6:49 - 6:54
    saḥ śaśidharaḥ (he is Śaśidhara)
  • 6:55 - 6:57
    saḥ kaḥ? (who is he?)
  • 6:57 - 6:59
    saḥ udayanaḥ (he is Udayana)
  • 6:59 - 7:01
    saḥ kaḥ? (who is he?)
  • 7:01 - 7:03
    saḥ śaśidharaḥ (he is Śaśidhara)
  • 7:03 - 7:04
    uttamaṁ (excellent)
  • 7:04 - 7:06
    abhinayaṁ kurvantu (do action). vadantu (speak).
  • 7:06 - 7:09
    saḥ rāmakṛṣṇaḥ (he is rāmakṛṣṇa)
  • 7:09 - 7:10
    saḥ kaḥ? (who is he?)
  • 7:11 - 7:12
    saḥ rāmakṛṣṇaḥ (he is rāmakṛṣṇa)
  • 7:13 - 7:16
    saḥ rājendraprasādaḥ (he is Rājendraprasāda)
  • 7:16 - 7:17
    saḥ kaḥ? (who is he?)
  • 7:18 - 7:20
    saḥ rājendraprasādaḥ (he is Rājendraprasāda)
  • 7:21 - 7:23
    saḥ ambeḍkaraḥ (he is Ambeḍkara)
  • 7:23 - 7:24
    saḥ kaḥ? (who is he?)
  • 7:25 - 7:27
    saḥ ambeḍkaraḥ (he is Ambeḍkara)
  • 7:27 - 7:29
    kaḥ ambeḍkaraḥ? (who is Ambeḍkara)
  • 7:29 - 7:31
    saḥ ambeḍkaraḥ (he is Ambeḍkara)
  • 7:31 - 7:33
    kaḥ rājendraprasādaḥ (he is Rājendraprasāda)
  • 7:33 - 7:36
    saḥ rājendraprasādaḥ (he is Rājendraprasāda)
  • 7:36 - 7:37
    uttamaṁ (excellent)
  • 7:37 - 7:38
    utthiṣṭhatu (stand up)
  • 7:39 - 7:40
    āgacchatu (come here)
  • 7:42 - 7:44
    bhavatyāḥ nāma kiṁ? (what is your name?)
  • 7:44 - 7:45
    mama nāma priyā (my name is Priyā)
  • 7:47 - 7:52
    sā priyā ( she is Priyā)
  • 7:54 - 8:00
    sā śāradā devī ( she is Śāradā devī)
  • 8:01 - 8:03
    sā kā? (who is she?)
  • 8:03 - 8:05
    sā priyā ( she is Priyā)
  • 8:06 - 8:07
    sā kā? (who is she?)
  • 8:07 - 8:10
    sā śāradā devī ( she is Śāradā devī)
  • 8:10 - 8:12
    kā priyā? ( who is Priyā?)
  • 8:12 - 8:13
    sā priyā ( she is Priyā)
  • 8:14 - 8:15
    kā śāradā devī? (who is Śāradā devī?)
  • 8:15 - 8:17
    sā śāradā devī ( she is Śāradā devī)
  • 8:18 - 8:21
    sā mahādevī (she is Mahādevī)
  • 8:21 - 8:22
    sā kā? (who is she?)
  • 8:23 - 8:25
    sā mahādevī (she is Mahādevī)
  • 8:25 - 8:28
    sā candrikā (she is Candrikā)
  • 8:28 - 8:29
    sā kā? (who is she?)
  • 8:29 - 8:31
    sā candrikā (she is Candrikā)
  • 8:31 - 8:32
    kā candrikā (who is Candrikā?)
  • 8:33 - 8:34
    sā candrikā (she is Candrikā)
  • 8:36 - 8:40
    tat phalaṁ (that is a fruit)
  • 8:41 - 8:46
    tat pustakaṁ (that is a book)
  • 8:48 - 8:54
    tat kṛṣṇaphalakaṁ (that is a blackboard)
  • 8:55 - 8:56
    tat kiṁ? (what is that?)
  • 8:56 - 8:59
    tat kṛṣṇaphalakaṁ (that is a blackboard)
  • 8:59 - 9:00
    tat kiṁ? (what is that?)
  • 9:00 - 9:02
    tat phalaṁ (that is a fruit)
  • 9:02 - 9:03
    tat kiṁ? (what is that?)
  • 9:03 - 9:05
    tat pustakaṁ (that is a book)
  • 9:05 - 9:06
    kiṁ pustakaṁ? (what is a book?)
  • 9:07 - 9:09
    tat pustakaṁ (that is a book)
  • 9:09 - 9:10
    kiṁ phalaṁ? (what is a fruit?)
  • 9:10 - 9:11
    tat phalaṁ (that is a fruit)
  • 9:12 - 9:13
    kiṁ kṛṣṇaphalakaṁ? (what is a blackboard?)
  • 9:13 - 9:15
    tat kṛṣṇaphalakaṁ? (that is a blackboard)
  • 9:16 - 9:20
    saḥ mañjunāthaḥ (he (far away) is Mañjunātha)
  • 9:21 - 9:24
    eṣaḥ udayanaḥ (he (close by) is Udayana)
  • 9:26 - 9:29
    eṣaḥ mañjunāthaḥ (he (close by) is Mañjunātha)
  • 9:30 - 9:32
    saḥ udayanaḥ (he (far away) is Udayana)
  • 9:33 - 9:34
    eṣaḥ mañjunāthaḥ (he (close by) is Mañjunātha)
  • 9:35 - 9:37
    saḥ udayanaḥ (he (far away) is Udayana)
  • 9:39 - 9:42
    saḥ yatīśaḥ (he (far away) is Yatīśa)
  • 9:42 - 9:45
    eṣaḥ śreyaśaḥ (he (close by) is Śreyaśa)
  • 9:46 - 9:48
    saḥ kaḥ? (Who is he (far away)?)
  • 9:48 - 9:50
    saḥ yatīśaḥ (he (far away) is Yatīśa)
  • 9:50 - 9:52
    eṣaḥ kaḥ? (Who is he (close by)?)
  • 9:52 - 9:54
    eṣaḥ śreyaśaḥ (he (close by) is Śreyaśa)
  • 9:54 - 9:55
    uttamaṁ (excellent)
  • 9:56 - 9:58
    saḥ aṁbeḍkaraḥ (he (far away) is Aṁbeḍkara)
  • 10:00 - 10:01
    eṣaḥ śaśidharaḥ (he (close by) is Śaśidhara)
  • 10:02 - 10:03
    saḥ aṁbeḍkaraḥ (he (far away) is Aṁbeḍkara)
  • 10:03 - 10:06
    eṣaḥ śaśidharaḥ (he (close by) is Śaśidhara)
  • 10:10 - 10:13
    eṣaḥ gaṇeśaḥ (he (close by) is Gaṇeśa)
  • 10:14 - 10:15
    eṣaḥ kaḥ? (Who is he (close by)?)
  • 10:16 - 10:18
    ṣaḥ gaṇeśaḥ (he (far away) is Gaṇeśa)
  • 10:18 - 10:20
    eṣaḥ kaḥ? (Who is he (close by)?)
  • 10:20 - 10:23
    ṣaḥ lāl bahādur śastrī (he (far away) is Lāl Bahādur Śastrī)
  • 10:23 - 10:24
    uttamaṁ (excellent)
  • 10:25 - 10:26
    saḥ kaḥ? (Who is he (far away)?)
  • 10:27 - 10:29
    eṣaḥ yatīśaḥ (he (close by) is Yatīśa)
  • 10:29 - 10:30
    saḥ kaḥ? (Who is he (far away)?)
  • 10:31 - 10:33
    eṣaḥ praśāntaḥ (he (close by) is Praśānta)
  • 10:34 - 10:37
    You would have understood the meaning of these words also.
  • 10:38 - 10:44
    For a male at a distance, we say “saḥ” and for a male close by, we say “eṣaḥ”.
  • 10:44 - 10:49
    sā rājalakṣmīḥ (she (far away) is Rājalakṣmī)
  • 10:50 - 10:53
    eṣā priyā (she (close by) is Priyā)
  • 10:56 - 10:58
    sā priyā (she (far away) is Priyā)
  • 10:58 - 11:01
    eṣā rājalakṣmīḥ (she (close by) is Rājalakṣmī)
  • 11:03 - 11:06
    sā śāradā devī (she (far away) is Śāradā devī)
  • 11:06 - 11:08
    sā kā? (Who is she (far away)?)
  • 11:08 - 11:10
    sā śāradā devī (she (far away) is Śāradā devī)
  • 11:10 - 11:12
    sā śāradā devī (she (far away) is Śāradā devī)
  • 11:13 - 11:16
    eṣā śāntalā (she (close by) is Śāntalā)
  • 11:16 - 11:18
    eṣā kā? (Who is she (close by)?)
  • 11:18 - 11:19
    eṣā śāntalā (she (close by) is Śāntalā)
  • 11:19 - 11:20
    uttamaṁ (excellent)
  • 11:21 - 11:22
    sā kā? (Who is she (far away)?)
  • 11:23 - 11:24
    eṣā paṅkajā (she (close by) is Paṅkajā)
  • 11:24 - 11:25
    sā kā? (Who is she (far away)?)
  • 11:26 - 11:27
    eṣā mahādevī (she (close by) is Mahādevī)
  • 11:28 - 11:29
    bahu samīcīnaṁ (very good)
  • 11:29 - 11:37
    For a female at a distance, we say “sā” and for a female close by, we say “eṣā”.
  • 11:37 - 11:40
    tat kṛṣṇaphalakaṁ (that (far away) is a blackboard)
  • 11:40 - 11:41
    tat kiṁ? (what is that (far away)?)
  • 11:41 - 11:43
    tat kṛṣṇaphalakaṁ (that (far away) is a blackboard)
  • 11:43 - 11:49
    tat kṛṣṇaphalakaṁ etat pustakaṁ (that (far away) is a blackboard, this (close by) is a book)
  • 11:52 - 12:01
    etat kṛṣṇaphalakaṁ tat pustakaṁ (this (close by) is a blackboard, that (far away) is a book)
  • 12:02 - 12:05
    etat puṣpaṁ (this (close by) is a flower)
  • 12:06 - 12:08
    etat kiṁ? (what is this (close by)?)
  • 12:08 - 12:10
    etat puṣpaṁ (this (close by) is a flower)
  • 12:10 - 12:11
    etat kiṁ? (what is this (close by)?)
  • 12:11 - 12:12
    etat puṣpaṁ (this (close by) is a flower)
  • 12:13 - 12:13
    uttamaṁ (excellent)
  • 12:16 - 12:17
    idānīṁ (now)
  • 12:17 - 12:21
    ahaṁ ekaṁ ekaṁ vastu darśayāmi (I show different items)
  • 12:21 - 12:24
    ‘etat kiṁ?’ pṛcchāmi (asking ‘what is this?’).
  • 12:24 - 12:25
    uttaraṁ vadantu (speak the answer).
  • 12:27 - 12:29
    upanetraṁ (spectacles)
  • 12:29 - 12:31
    etat kiṁ? (what is this (close by)?)
  • 12:31 - 12:33
    tat upanetraṁ (that (far away) is spectacles)
  • 12:36 - 12:38
    kaṅkataṁ (comb)
  • 12:38 - 12:40
    etat kiṁ? (what is this (close by)?)
  • 12:40 - 12:42
    tat kaṅkataṁ (that (far away) is a comb)
  • 12:44 - 12:47
    phenakaṁ (soap)
  • 12:47 - 12:49
    etat kiṁ? (what is this (close by)?)
  • 12:49 - 12:51
    tat phenakaṁ (that (far away) is a soap)
  • 12:53 - 12:54
    parṇaṁ (leaf)
  • 12:54 - 12:56
    etat kiṁ? (what is this (close by)?)
  • 12:56 - 12:58
    tat parṇaṁ (that (far away) is a leaf)
  • 12:58 - 13:07
    In this way, for an article (neuter) at a distance, we say “tat” and for an article close by, we say “etat”.
  • 13:07 - 13:11
    eṣaḥ karadīpaḥ (he (close by) is a torch)
  • 13:11 - 13:13
    eṣaḥ kaḥ? (who is he (close by)?)
  • 13:13 - 13:16
    saḥ karadīpaḥ (he (far away) is a torch)
  • 13:18 - 13:20
    caṣkaḥ (tumbler)
  • 13:20 - 13:21
    eṣaḥ kaḥ? (who is he (close by)?)
  • 13:21 - 13:23
    saḥ caṣkaḥ (he (far away) is a tumbler)
  • 13:24 - 13:25
    ghaṭī (clock)
  • 13:25 - 13:27
    eṣā kā? (who is she (close by)?)
  • 13:27 - 13:29
    sā ghaṭī (she (far away) is a clock)
  • 13:29 - 13:31
    eṣā sarasvatī (she (close by) is sarasvatī)
  • 13:32 - 13:34
    eṣā kā? (who is she (close by)?)
  • 13:34 - 13:36
    sā sarasvatī (she (far away) is a sarasvatī)
  • 13:37 - 13:38
    eṣā kā? (who is she (close by)?)
  • 13:38 - 13:40
    sā sarasvatī (she (far away) is a sarasvatī)
  • 13:42 - 13:43
    idānīṁ (now)
  • 13:44 - 13:48
    bhavantaḥ ekaṁ ekaṁ vastu darśayātu (you all show different items)
  • 13:48 - 13:52
    ‘etat kiṁ? etat kiṁ?’ pṛcchatu (asking ‘what is this?’). pṛcchatu (ask)
  • 13:53 - 13:54
    etat kiṁ?
  • 13:54 - 13:57
    tat yutakaṁ (that is a shirt)
  • 13:57 - 13:58
    etat kiṁ?
  • 13:58 - 13:59
    tat mukhaṁ (that is a face)
  • 14:01 - 14:02
    etat kiṁ?
  • 14:02 - 14:04
    tat dhanaṁ (that is wealth (money))
  • 14:04 - 14:05
    etat kiṁ?
  • 14:06 - 14:07
    tat kaṅkaṇaṁ (that is a bangle)
  • 14:09 - 14:10
    etat kiṁ?
  • 14:10 - 14:12
    tat tilakaṁ (that is tilak)
  • 14:13 - 14:14
    etat kiṁ?
  • 14:14 - 14:17
    tat karavastraṁ (that is a handkerchief)
  • 14:19 - 14:22
    etāvat paryantaṁ vayaṁ (Till now we…)
  • 14:22 - 14:30
    saḥ - eṣaḥ
    sā – eṣā
    tat – etat
  • 14:31 - 14:34
    eteṣāṁ śabdānāṁ abhyāsaṁ kṛtavantaḥ (these words we have learnt)
  • 14:35 - 14:38
    eteṣāṁ upayogaḥ kathaṁ karaṇīyaḥ (how these words are to be used)
  • 14:38 - 14:41
    ityapi bhavantaḥ jñātavantaḥ (this also you have all learnt)
  • 14:41 - 14:42
    phalaṁ (fruit)
  • 14:43 - 14:46
    phalaṁ asti (fruit is there)
  • 14:47 - 14:50
    phalaṁ nāsti (fruit is not there)
  • 14:52 - 14:55
    lekhanī asti (pen is there)
  • 14:56 - 14:59
    lekhanī nāsti (pen is not there)
  • 15:01 - 15:04
    caṣakaḥ asti (glass is there)
  • 15:05 - 15:10
    jalāṁ nāsti (there is no water)
  • 15:12 - 15:13
    dhanasyūtaḥ (wallet)
  • 15:14 - 15:16
    dhanasyūtaḥ asti (wallet is there)
  • 15:16 - 15:20
    dhanaṁ nāsti (there is no money)
  • 15:22 - 15:23
    buddhiḥ nāsti (there is no intelligence)
  • 15:24 - 15:25
    asti asti (there is there is)
  • 15:25 - 15:26
    buddhiḥ asti? (is there intelligence?)
  • 15:26 - 15:27
    asti (there is)
  • 15:27 - 15:29
    buddhiḥ asti (there is intelligence)
  • 15:29 - 15:31
    asti nāsti
  • 15:32 - 15:34
    kṛṣṇaphalakaṁ asti (there is blackboard)
  • 15:35 - 15:37
    pustakaṁ asti (there is a book)
  • 15:38 - 15:41
    kṛṣṇaphalakaṁ atra asti (blackboard is here)
  • 15:42 - 15:45
    pustakaṁ tatra asti (book is there)
  • 15:45 - 15:47
    kṛṣṇaphalakaṁ atra asti (blackboard is here)
  • 15:48 - 15:50
    pustakaṁ tatra asti (book is there)
  • 15:52 - 15:55
    pustakaṁ atra asti (book is here)
  • 15:55 - 15:58
    kṛṣṇaphalakaṁ tatra asti (blackboard is there)
  • 16:00 - 16:04
    rāmakṛṣṇaḥ tatra asti (rāmakṛṣṇa is there)
  • 16:04 - 16:06
    rāmakṛṣṇaḥ kutra asti? (where is rāmakṛṣṇa?)
  • 16:07 - 16:09
    rāmakṛṣṇaḥ tatra asti (rāmakṛṣṇa is there)
  • 16:10 - 16:13
    bāla gañgādhara ṭilakaḥ kutra asti? (where is bāla gañgādhara ṭilaka?)
  • 16:13 - 16:17
    bāla gañgādhara ṭilakaḥ tatra asti (bāla gañgādhara ṭilaka is there)
  • 16:17 - 16:20
    rājendra prasādaḥ kutra asti? (where is rājendra prasāda?)
  • 16:20 - 16:23
    rājendra prasādaḥ tatra asti (rājendra prasāda is there)
  • 16:23 - 16:25
    aṁbeḍkaraḥ kutra asti? (where is aṁbeḍkara?)
  • 16:25 - 16:28
    aṁbeḍkaraḥ tatra asti (aṁbeḍkara is there)
  • 16:28 - 16:29
    uttamaṁ (excellent)
  • 16:30 - 16:32
    āsandaḥ tatra asti (chair is there)
  • 16:34 - 16:36
    āsandaḥ kutra asti? (where is the chair?)
  • 16:36 - 16:38
    āsandaḥ tatra asti (chair is there)
  • 16:39 - 16:41
    sarasvatī kutra asti? (where is sarasvatī?)
  • 16:41 - 16:44
    sarasvatī tatra asti (sarasvatī is there)
  • 16:44 - 16:44
    uttamaṁ (excellent)
  • 16:45 - 16:48
    dinakaraḥ kutra asti? (where is dinakara?)
  • 16:48 - 16:50
    dinakaraḥ tatra asti (dinakara is there)
  • 16:51 - 16:54
    dinakaraḥ atra asti (dinakara is here)
  • 16:54 - 16:57
    udayanaḥ atra asti (udayana is here)
  • 16:57 - 16:59
    dinakaraḥ kutra asti? (where is dinakara?)
  • 16:59 - 17:01
    dinakaraḥ atra asti (dinakara is here)
  • 17:01 - 17:02
    uttamaṁ (excellent)
  • 17:02 - 17:04
    śreyasaḥ kutra asti? (where is Śreyasa?)
  • 17:04 - 17:06
    śreyasaḥ atra asti (Śreyasaḥ is here)
  • 17:07 - 17:09
    śāntalā kutra asti? (where is śāntalā?)
  • 17:09 - 17:11
    śāntalā atra asti (śāntalā is here)
  • 17:11 - 17:13
    candrikā kutra asti? (where is candrikā?)
  • 17:13 - 17:15
    candrikā atra asti (candrikā is here)
  • 17:16 - 17:18
    rājeśvarī kutra asti? (where is rājeśvarī?)
  • 17:18 - 17:20
    rājeśvarī atra asti (rājeśvarī is here)
  • 17:20 - 17:22
    induśekharaḥ kutra asti? (where is induśekhara?)
  • 17:22 - 17:24
    induśekharaḥ atra asti (induśekhara is here)
  • 17:25 - 17:27
    upanetraṁ kutra asti? (where is the spectacles?)
  • 17:28 - 17:29
    upanetraṁ atra asti (the spectacles is here)
  • 17:29 - 17:30
    kutra asti? (where is it?)
  • 17:30 - 17:31
    atra asti (here it is)
  • 17:31 - 17:33
    bahu samīcīnaṁ (very good)
  • 17:33 - 17:34
    lekhanī kutra asti? (where is the pen?)
  • 17:35 - 17:37
    lekhanī atra asti (the pen is here)
  • 17:38 - 17:40
    yutakaṁ kutra asti? (where is the shirt?
  • 17:40 - 17:41
    yutakaṁ atra asti (the shirt is here)
  • 17:42 - 17:43
    dhanaṁ kutra asti? (where is money?)
  • 17:44 - 17:45
    dhanaṁ atra asti (money is here)
  • 17:45 - 17:46
    samīcīnaṁ (good)
  • 17:46 - 17:48
    kaṅkaṇaṁ kutra asti? (where is the bangle?)
  • 17:48 - 17:50
    kaṅkaṇaṁ atra asti (the bangle is here)
  • 17:50 - 17:52
    kanṭhāhāraḥ kutra asti? (where is the necklace?)
  • 17:52 - 17:54
    kanṭhāhāraḥ atra asti (the necklace is here)
  • 17:55 - 17:56
    tilakaṁ kutra asti? (where is the tilaka?)
  • 17:56 - 17:58
    tilakaṁ atra asti (the tilaka is here)
  • 17:59 - 18:00
    karavastraṁ kutra asti? (where is the handkerchief?)
  • 18:01 - 18:02
    karavastraṁ atra asti (the handkerchief is here)
  • 18:03 - 18:05
    dhanasyūtaḥ kutra asti? (where is the purse?)
  • 18:05 - 18:06
    dhanasyūtaḥ atra asti (the purse is here)
  • 18:07 - 18:09
    ghaṭī kutra asti? (where is the watch?)
  • 18:09 - 18:10
    ghaṭī atra hasti (wrong pronunciation of ‘asti’)
  • 18:11 - 18:14
    ghaṭī atra asti (the watch is here)
  • 18:15 - 18:16
    ghaṭī kutra asti? (where is the watch?)
  • 18:16 - 18:19
    ghaṭī atra asti (the watch is here)
  • 18:19 - 18:20
    bahu samīcīnaṁ (very good)
  • 18:21 - 18:24
    sarasvatī tatra asti (sarasvatī is there)
  • 18:25 - 18:31
    javanikā (curtain)
  • 18:31 - 18:34
    javanikā tatra asti (the curtain is there)
  • 18:34 - 18:36
    javanikā kutra asti? (where is the curtain?)
  • 18:36 - 18:39
    javanikā tatra asti (the curtain is there)
  • 18:40 - 18:43
    udayanaḥ atra asti (udayana is here)
  • 18:44 - 18:47
    vāyuḥ sarvatra asti (air is everywhere)
  • 18:48 - 18:50
    vāyuḥ kutra asti? (where is air?)
  • 18:50 - 18:53
    vāyuḥ sarvatra asti (air is everywhere)
  • 18:53 - 18:55
    bhagavān sarvatra asti (God is everywhere)
  • 18:56 - 18:58
    bhagavān kutra asti? (where is God?)
  • 18:58 - 19:01
    bhagavān sarvatra asti (God is everywhere)
  • 19:01 - 19:03
    prakāśaḥ kutra asti? (where is light?)
  • 19:03 - 19:06
    prakāśaḥ sarvatra asti (light is everywhere)
  • 19:06 - 19:08
    ākāśaḥ kutra asti? (where is the sky?)
  • 19:09 - 19:11
    ākāśaḥ sarvatra asti (the sky is everywhere)
  • 19:14 - 19:15
    caṣakaḥ (glass)
  • 19:16 - 19:18
    caṣakaḥ asti (the glass is there – available)
  • 19:18 - 19:20
    caṣakaḥ atra asti (the glass is here)
  • 19:21 - 19:23
    jalaṁ nāsti (water is not there - unavailable)
  • 19:23 - 19:26
    jalaṁ anyatra asti (the water is elsewhere)
  • 19:27 - 19:30
    atra nāsti anyatra asti (not here it is elsewhere)
  • 19:30 - 19:33
    jalaṁ anyatra asti (the water is elsewhere)
  • 19:33 - 19:35
    bhavataḥ mitraṁ kutra asti? (where is your friend?)
  • 19:36 - 19:39
    mama mitraṁ anyatra asti (my friend is elsewhere)
  • 19:40 - 19:43
    bhavataḥ vāhanaṁ kutra asti? (where is your vehicle?)
  • 19:43 - 19:45
    mama vāhanaṁ anyatra asti (my vehicle is elsewhere)
  • 19:45 - 19:48
    bhavatyāḥ putrī kutra asti? (where is your daughter?)
  • 19:48 - 19:51
    mama putrī anyatra asti (my daughter is elsewhere)
  • 19:51 - 19:54
    bhavatyāḥ patiḥ kutra asti? (where is your husband?)
  • 19:54 - 19:56
    mama patiḥ anyatra asti (my husband is elsewhere)
  • 19:56 - 19:59
    bhavatyāḥ sakhī kutra asti? (where is your friend?)
  • 19:59 - 20:01
    mama sakhī anyatra asti (my friend is elsewhere)
  • 20:01 - 20:02
    uttamaṁ (excellent)
  • 20:02 - 20:04
    jalaṁ kutra asti? (where is the water?)
  • 20:04 - 20:06
    jalaṁ anyatra asti (the water is elsewhere)
  • 20:08 - 20:10
    puruṣāḥ (men)
  • 20:10 - 20:16
    puruṣāḥ ekatra upaviśanti (the men are sitting together)
  • 20:17 - 20:25
    mahilāḥ ekatra upaviśanti (the women are sitting together)
  • 20:27 - 20:28
    idānīṁ (now)
  • 20:28 - 20:30
    ahaṁ vadāmi (I speak)
  • 20:30 - 20:32
    abhinayaṁ karomi (I act)
  • 20:32 - 20:33
    bhavantaḥ api vadantu (you all also speak)
  • 20:34 - 20:35
    abhinayaṁ kurvantu (act)
  • 20:36 - 20:40
    atra (here)
  • 20:41 - 20:46
    tatra (there)
  • 20:46 - 20:50
    kutra? (where?)
  • 20:51 - 20:57
    sarvatra (everywhere)
  • 20:57 - 21:01
    anyatra (elsewhere)
  • 21:01 - 21:05
    ekatra (together)
  • 21:05 - 21:11
    atra – tatra
    kutra? – sarvatra
    anyatra – ekatra
  • 21:12 - 21:15
    By now we have understood these words
  • 21:15 - 21:17
    subhāṣitam (good counsel)
  • 21:17 - 21:20
    Now we will hear a ‘subhāṣita’.
  • 21:20 - 21:28
    ‘Subhāṣita’ has a special place in Saṁskṛt literature, bearing the wise words of great men.
  • 21:28 - 21:33
    So listen to a ‘subhāṣita’ and try a little to understand its meaning.
  • 21:33 - 21:39
    saṁskṛta sāhitye subhāṣitānām nitarām vaiśiṣṭyam asti (In Saṁskṛt literature, a special endowment is the ‘subhāṣitam’)
  • 21:40 - 21:43
    suṣṭhu bhāṣitaṁ - subhāṣitam (wise speech - subhāṣitam)
  • 21:43 - 21:47
    uttamaṁ vacanam eva ‘subhāṣitam’ (subhāṣitam is only the best of words)
  • 21:47 - 21:52
    apāraḥ jīvanānubhavaḥ subhāṣiteṣu nihitaḥ bhavati (‘subhāṣita’ is a repository of a huge amount of life experience)
  • 21:53 - 21:58
    vayam idānīm ekaṁ saṁskṛta subhāṣitaṁ śṛṇumaḥ (now we shall listen to a Saṁskṛt ‘subhāṣitam’)
  • 21:58 - 22:09
    udyamenaiva sidhyanti kāryāṇi na manorathaiḥ
  • 22:10 - 22:19
    na hi suptasya siṁhasya praviśanti mukhe mṛgāḥ
  • 22:39 - 22:43
    vayam idānīṁ yad subhāṣitaṁ śṛutavantaḥ (the subhāṣitaṁ that we just heard)
  • 22:44 - 22:46
    tasya arthaḥ evam asti (its meaning is as follows)
  • 22:47 - 22:51
    manuṣyaḥ prayatnaṁ na karoti cet (if a person does not strive)
  • 22:51 - 22:54
    kimapi phalaṁ na sidhyati (he does not achieve any result)
  • 22:54 - 22:58
    kevalam icchāḥ santi cet (just having wishes)
  • 22:58 - 23:01
    kāryaṁ na sidhyati (does not complete a job)
  • 23:01 - 23:05
    simhaḥ atyantaṁ balavān asti (the lion is very strong)
  • 23:05 - 23:08
    saḥ mṛgarājaḥ asti (he is the king of animals)
  • 23:08 - 23:13
    tathāpi simhaḥ prayatnaṁ karoti cet eva (even then only because he strives)
  • 23:14 - 23:16
    āhāraṁ prāpnoti (he gets food)
  • 23:16 - 23:20
    mṛgaḥ āgatya svayam eva (the animal does not come by itself)
  • 23:20 - 23:23
    simhasya mukhe na patati (and fall into the lion’s mouth)
  • 23:23 - 23:25
    evameva (in this way)
  • 23:25 - 23:27
    prayatnaṁ na kurumaḥ cet (if we do not try)
  • 23:27 - 23:30
    kiñcit api phalaṁ na sidhyati (not even a little result will be obtained)
  • 23:30 - 23:34
    vayam api avaśyaṁ praytnaṁ kurumaḥ (we should also definitely strive)
  • 23:35 - 23:39
    Conclusion: by trying a person’s endeavours are successful.
  • 23:39 - 23:42
    Just by desiring, nothing is obtained.
  • 23:42 - 23:45
    Just as, however strong a lion is,
  • 23:45 - 23:47
    in order to fill his stomach
  • 23:47 - 23:49
    he has to strive.
  • 23:50 - 23:52
    kathā (story)
  • 23:52 - 23:57
    aham idānīṁ ekāṁ kathāṁ vadāmi (now I shall tell a story)
  • 23:57 - 23:59
    laghu kathā (small story)
  • 23:59 - 24:01
    saralā kathā asti (easy story)
  • 24:02 - 24:04
    saṁskṛtena kathā śravaṇena (by hearing a story in Saṁskrṭa)
  • 24:05 - 24:08
    bhāṣābhyāsaḥ śīghraṁ bhavati (the language learning happens quickly)
  • 24:09 - 24:12
    bhavantaḥ sāvadhānena kathāṁ śṛṇvantu (listen to the story carefully)
  • 24:14 - 24:18
    ekaḥ kākaḥ asti (there is a crow)
  • 24:18 - 24:22
    saḥ kākaḥ tṛṣitaḥ asti (that crow is thirsty)
  • 24:22 - 24:26
    tasya bahu pipāsā bhavati (he is very thirsty)
  • 24:27 - 24:32
    jalaṁ pātavyam iti icchā bhavati (I should get water – this is his desire)
  • 24:32 - 24:37
    kākaḥ jalasya anveṣaṇaṁ karoti (he searches for water)
  • 24:38 - 24:41
    atra paśyati tatra paśyati (he looks here, he looks there)
  • 24:41 - 24:44
    sarvatra paśyati (he looks everywhere)
  • 24:44 - 24:48
    kutrāpi jalaṁ nāsti (there is no water anywhere)
  • 24:48 - 24:52
    kākaḥ agre agre gacchati (the crow goes on and on)
  • 24:53 - 24:58
    dūre ekaṁ ghaṭaṁ paśyati (in the distance he sees a pot)
  • 24:59 - 25:03
    kākasya bahu santoṣaḥ bhavati (the crow is very happy)
  • 25:03 - 25:08
    saḥ ghaṭasya samīpaṁ gacchati (he goes close to the pot)
  • 25:08 - 25:12
    ghaṭasya upari upaviśati (sits on top of the pot)
  • 25:12 - 25:15
    paśyati (looks)
  • 25:15 - 25:18
    ghaṭe jalam asti (there is water in the pot)
  • 25:18 - 25:23
    kintu svalpaṁ jalam asti (but the water is very little)
  • 25:23 - 25:29
    kākaḥ jalaṁ pātuṁ na ṣaknoti (the crow is unable to get the water)
  • 25:29 - 25:33
    kiṁ karomi iti cintayati (“what shall I do?” he thinks)
  • 25:33 - 25:37
    saḥ kākaḥ buddhimān asti (that crow was intelligent)
  • 25:37 - 25:40
    saḥ anyatra gacchati (he goes elsewhere)
  • 25:40 - 25:43
    śilākhaṇḍam ānayati (brings pebbles)
  • 25:43 - 25:47
    ghaṭe pūrayati (drops in the pot)
  • 25:47 - 25:48
    punaḥ gacchati (goes again)
  • 25:48 - 25:52
    śilākhaṇḍam ānayati pūrayati (brings pebbles and drops in the pot)
  • 25:52 - 25:54
    evameva (in this way)
  • 25:54 - 25:57
    bahu vāraṁ karoti (he does a number of times)
  • 25:57 - 26:01
    jalam upari upari āgacchati (the water comes up)
  • 26:02 - 26:05
    jalaṁ bahiḥ āgacchati (the water comes out)
  • 26:05 - 26:09
    kākasya bahu santoṣaḥ bhavati (the crow becomes very happy)
  • 26:10 - 26:13
    saḥ jalaṁ pibati (he drinks the water)
  • 26:13 - 26:16
    ānandena jalaṁ pibati (happily drinks the water)
  • 26:16 - 26:17
    anantaraṁ (then / later)
  • 26:17 - 26:21
    tataḥ dūraṁ gacchati (goes far away from there)
  • 26:21 - 26:23
    kākaḥ caturaḥ asti khalu? (isn’t the crow clever indeed?)
  • 26:24 - 26:26
    ām caturaḥ asti (yes, he is clever)
  • 26:26 - 26:29
    caturaḥ kākaḥ (clever crow)
Title:
Sanskrit Language Teaching Through Video -- Part 1
Description:

more » « less
Video Language:
Sanskrit
Duration:
27:36

English subtitles

Revisions